Original

सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः ।समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ॥ ६ ॥

Segmented

स घण्टा चन्दन-आदिग्धाः स्वर्ण-वज्र-विभूषिताः समुत्क्षिप्य गदाः च अन्ये पर्यपृच्छन्त पाण्डवम्

Analysis

Word Lemma Parse
pos=i
घण्टा घण्टा pos=n,g=m,c=1,n=p
चन्दन चन्दन pos=n,comp=y
आदिग्धाः आदिह् pos=va,g=m,c=1,n=p,f=part
स्वर्ण स्वर्ण pos=n,comp=y
वज्र वज्र pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part
समुत्क्षिप्य समुत्क्षिप् pos=vi
गदाः गदा pos=n,g=f,c=2,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पर्यपृच्छन्त परिप्रच्छ् pos=v,p=3,n=p,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s