Original

चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया ।संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ॥ ५ ॥

Segmented

चरन्तः तु असि-मार्गान् च धनुः-मार्गान् च शिक्षया संग्राम-मनसः शूरा दृश्यन्ते स्म सहस्रशः

Analysis

Word Lemma Parse
चरन्तः चर् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
असि असि pos=n,comp=y
मार्गान् मार्ग pos=n,g=m,c=2,n=p
pos=i
धनुः धनुस् pos=n,comp=y
मार्गान् मार्ग pos=n,g=m,c=2,n=p
pos=i
शिक्षया शिक्षा pos=n,g=f,c=3,n=s
संग्राम संग्राम pos=n,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
सहस्रशः सहस्रशस् pos=i