Original

विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् ।पीतानाकाशसंकाशानसीन्केचिच्च चिक्षिपुः ॥ ४ ॥

Segmented

विकोशान् सु त्सरून् अन्ये कृत-धारा समाहितान् पीतान् आकाश-संकाशान् असीन् केचिद् च चिक्षिपुः

Analysis

Word Lemma Parse
विकोशान् विकोश pos=a,g=m,c=2,n=p
सु सु pos=i
त्सरून् त्सरु pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
धारा धारा pos=n,g=m,c=2,n=p
समाहितान् समाधा pos=va,g=m,c=2,n=p,f=part
पीतान् पीत pos=a,g=m,c=2,n=p
आकाश आकाश pos=n,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
असीन् असि pos=n,g=m,c=2,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit