Original

सशैलसागरवनां नानाजनपदाकुलाम् ।ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ॥ ३२ ॥

Segmented

स शैल-सागर-वनाम् नाना जनपद-आकुलाम् ग्रसेद् व्यूहः क्षितिम् सर्वाम् इति भूतानि मेनिरे

Analysis

Word Lemma Parse
pos=i
शैल शैल pos=n,comp=y
सागर सागर pos=n,comp=y
वनाम् वन pos=n,g=f,c=2,n=s
नाना नाना pos=i
जनपद जनपद pos=n,comp=y
आकुलाम् आकुल pos=a,g=f,c=2,n=s
ग्रसेद् ग्रस् pos=v,p=3,n=s,l=vidhilin
व्यूहः व्यूह pos=n,g=m,c=1,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
इति इति pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
मेनिरे मन् pos=v,p=3,n=p,l=lit