Original

सिद्धचारणसंघानां विस्मयः सुमहानभूत् ।द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ॥ ३१ ॥

Segmented

सिद्ध-चारण-संघानाम् विस्मयः सु महान् अभूत् द्रोणेन विहितम् दृष्ट्वा व्यूहम् क्षुभित-अर्णव-उपमम्

Analysis

Word Lemma Parse
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
विस्मयः विस्मय pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
क्षुभित क्षुभ् pos=va,comp=y,f=part
अर्णव अर्णव pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s