Original

पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् ।द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ॥ ३० ॥

Segmented

पताकिनम् शोण-हयम् वेदि-कृष्णाजिन-ध्वजम् द्रोणस्य रथम् आलोक्य प्रहृष्टाः कुरवो ऽभवन्

Analysis

Word Lemma Parse
पताकिनम् पताकिन् pos=a,g=m,c=2,n=s
शोण शोण pos=a,comp=y
हयम् हय pos=n,g=m,c=2,n=s
वेदि वेदि pos=n,comp=y
कृष्णाजिन कृष्णाजिन pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
कुरवो कुरु pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan