Original

विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च ।विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनंजयः ॥ ३ ॥

Segmented

विस्फार्य च धनुस् आजौ ज्याः करैः परिमृज्य च विनिःश्वसन्तः प्राक्रोशन् क्व इदानीम् स धनंजयः

Analysis

Word Lemma Parse
विस्फार्य विस्फारय् pos=vi
pos=i
धनुस् धनुस् pos=n,g=n,c=2,n=p
आजौ आजि pos=n,g=m,c=7,n=s
ज्याः ज्या pos=n,g=f,c=2,n=p
करैः कर pos=n,g=m,c=3,n=p
परिमृज्य परिमृज् pos=vi
pos=i
विनिःश्वसन्तः विनिःश्वस् pos=va,g=m,c=1,n=p,f=part
प्राक्रोशन् प्रक्रुश् pos=v,p=3,n=p,l=lan
क्व क्व pos=i
इदानीम् इदानीम् pos=i
तद् pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s