Original

श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः ।धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः ॥ २९ ॥

Segmented

श्वेत-वर्म-अम्बर-उष्णीषः व्यूढ-उरस्कः महा-भुजः धनुः विस्फारयन् द्रोणः तस्थौ क्रुद्ध इव अन्तकः

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
उष्णीषः उष्णीष pos=n,g=m,c=1,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कः उरस्क pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
विस्फारयन् विस्फारय् pos=va,g=m,c=1,n=s,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s