Original

शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः ।अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् ॥ २८ ॥

Segmented

शकटस्य तु राज-इन्द्र भारद्वाजो मुखे स्थितः अनु तस्य भवत् भोजो जुगोप एनम् ततः स्वयम्

Analysis

Word Lemma Parse
शकटस्य शकट pos=n,g=n,c=6,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
मुखे मुख pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
अनु अनु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भवत् भू pos=v,p=3,n=s,l=lan
भोजो भोज pos=n,g=m,c=1,n=s
जुगोप गुप् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
ततः ततस् pos=i
स्वयम् स्वयम् pos=i