Original

तेषां च पृष्ठतो राज बलेन महता वृतः ।जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः ॥ २७ ॥

Segmented

तेषाम् च पृष्ठतो राज बलेन महता वृतः जयद्रथः ततस् राजन् सूची-पाशे व्यवस्थितः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
पृष्ठतो पृष्ठ pos=n,g=n,c=5,n=s
राज राज pos=n,g=m,c=8,n=s
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सूची सूचि pos=n,comp=y
पाशे पाश pos=n,g=m,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part