Original

ततः शतसहस्राणि योधानामनिवर्तिनाम् ।व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः ॥ २६ ॥

Segmented

ततः शत-सहस्राणि योधानाम् अनिवर्तिनाम् व्यवस्थितानि सर्वाणि शकटे सूची-रक्षिणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
योधानाम् योध pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
व्यवस्थितानि व्यवस्था pos=va,g=n,c=1,n=p,f=part
सर्वाणि सर्व pos=n,g=n,c=1,n=p
शकटे शकट pos=n,g=n,c=7,n=s
सूची सूचि pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p