Original

पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः ।सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः ॥ २३ ॥

Segmented

पश्च-अर्धे तस्य पद्मः तु गर्भव्यूहः सु दुर्भिदः सूची पद्मस्य मध्य-स्थः गूढो व्यूहः पुनः कृतः

Analysis

Word Lemma Parse
पश्च पश्च pos=a,comp=y
अर्धे अर्ध pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पद्मः पद्म pos=n,g=m,c=1,n=s
तु तु pos=i
गर्भव्यूहः गर्भव्यूह pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्भिदः दुर्भिद pos=a,g=m,c=1,n=s
सूची सूचि pos=n,g=f,c=1,n=s
पद्मस्य पद्म pos=n,g=m,c=6,n=s
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
गूढो गुह् pos=va,g=m,c=1,n=s,f=part
व्यूहः व्यूह pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part