Original

नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः ।रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ॥ २२ ॥

Segmented

नाना नृपति वीरैः तत्र तत्र व्यवस्थितैः रथ-अश्व-गज-पत्ति-ओघैः द्रोणेन विहितः स्वयम्

Analysis

Word Lemma Parse
नाना नाना pos=i
नृपति नृपति pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
व्यवस्थितैः व्यवस्था pos=va,g=m,c=3,n=p,f=part
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
गज गज pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विहितः विधा pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i