Original

दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः ।व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः ॥ २१ ॥

Segmented

दीर्घो द्वादश-गव्यूतिः पश्च-अर्धे पञ्च विस्तृतः व्यूहः स चक्र-शकटः भारद्वाजेन निर्मितः

Analysis

Word Lemma Parse
दीर्घो दीर्घ pos=a,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
गव्यूतिः गव्यूति pos=n,g=m,c=1,n=s
पश्च पश्च pos=a,comp=y
अर्धे अर्ध pos=n,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
विस्तृतः विस्तृ pos=va,g=m,c=1,n=s,f=part
व्यूहः व्यूह pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
चक्र चक्र pos=n,comp=y
शकटः शकट pos=n,g=m,c=1,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
निर्मितः निर्मा pos=va,g=m,c=1,n=s,f=part