Original

ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ ।सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ॥ २० ॥

Segmented

ततो दुःशासनः च एव विकर्णः च ते आत्मजौ सिन्धुराज-अर्थ-सिद्धि-अर्थम् अग्र-अनीके व्यवस्थितौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
सिन्धुराज सिन्धुराज pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अग्र अग्र pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
व्यवस्थितौ व्यवस्था pos=va,g=m,c=1,n=d,f=part