Original

मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः ।नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ॥ १८ ॥

Segmented

मत्तानाम् अधिरूढानाम् हस्ति-आरोहैः विशारदैः नागानाम् भीम-रूपाणाम् वर्मिणाम् रौद्र-कर्मिन्

Analysis

Word Lemma Parse
मत्तानाम् मद् pos=va,g=m,c=6,n=p,f=part
अधिरूढानाम् अधिरुह् pos=va,g=m,c=6,n=p,f=part
हस्ति हस्तिन् pos=n,comp=y
आरोहैः आरोह pos=n,g=m,c=3,n=p
विशारदैः विशारद pos=a,g=m,c=3,n=p
नागानाम् नाग pos=n,g=m,c=6,n=p
भीम भीम pos=a,comp=y
रूपाणाम् रूप pos=n,g=m,c=6,n=p
वर्मिणाम् वर्मिन् pos=a,g=m,c=6,n=p
रौद्र रौद्र pos=a,comp=y
कर्मिन् कर्मिन् pos=a,g=m,c=6,n=p