Original

चामरापीडिनः सर्वे जाम्बूनदविभूषिताः ।जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः ।ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः ॥ १७ ॥

Segmented

चामर-आपीडिन् सर्वे जाम्बूनद-विभूषिताः जयद्रथस्य राज-इन्द्र हयाः साधु-प्रवाहिन् ते च एव सप्त-साहस्राः द्वि-साहस्राः च सैन्धवाः

Analysis

Word Lemma Parse
चामर चामर pos=n,comp=y
आपीडिन् आपीडिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जाम्बूनद जाम्बूनद pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part
जयद्रथस्य जयद्रथ pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
हयाः हय pos=n,g=m,c=1,n=p
साधु साधु pos=a,comp=y
प्रवाहिन् प्रवाहिन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सप्त सप्तन् pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
द्वि द्वि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
pos=i
सैन्धवाः सैन्धव pos=n,g=m,c=1,n=p