Original

तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः ।किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥ १५ ॥

Segmented

तत्रस्थम् त्वाम् न संसोढुम् शक्ता देवाः स वासवाः किम् पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव

Analysis

Word Lemma Parse
तत्रस्थम् तत्रस्थ pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
संसोढुम् संसह् pos=vi
शक्ता शक् pos=va,g=m,c=1,n=p,f=part
देवाः देव pos=n,g=m,c=1,n=p
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
किम् किम् pos=i
पुनः पुनर् pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समाश्वसिहि समाश्वस् pos=v,p=2,n=s,l=lot
सैन्धव सैन्धव pos=n,g=m,c=8,n=s