Original

पदातीनां सहस्राणि दंशितान्येकविंशतिः ।गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत ॥ १४ ॥

Segmented

पदातीनाम् सहस्राणि दंशितानि एकविंशतिः गव्यूतिषु त्रि-मात्रेषु माम् अन् आसाद्य तिष्ठत

Analysis

Word Lemma Parse
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
दंशितानि दंशय् pos=va,g=n,c=1,n=p,f=part
एकविंशतिः एकविंशति pos=n,g=f,c=1,n=s
गव्यूतिषु गव्यूति pos=n,g=f,c=7,n=p
त्रि त्रि pos=n,comp=y
मात्रेषु मात्र pos=n,g=n,c=7,n=p
माम् मद् pos=n,g=,c=2,n=s
अन् अन् pos=i
आसाद्य आसादय् pos=vi
तिष्ठत स्था pos=v,p=2,n=p,l=lot