Original

शतं चाश्वसहस्राणां रथानामयुतानि षट् ।द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ॥ १३ ॥

Segmented

शतम् च अश्व-सहस्राणाम् रथानाम् अयुतानि षट् द्विरदानाम् प्रभिन्नानाम् सहस्राणि चतुर्दश

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
pos=i
अश्व अश्व pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=1,n=p
षट् षष् pos=n,g=n,c=1,n=p
द्विरदानाम् द्विरद pos=n,g=m,c=6,n=p
प्रभिन्नानाम् प्रभिद् pos=va,g=m,c=6,n=p,f=part
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s