Original

त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः ।अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ॥ १२ ॥

Segmented

त्वम् च एव सौमदत्तिः च कर्णः च एव महा-रथः अश्वत्थामा च शल्यः च वृषसेनः कृपः तथा

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
तथा तथा pos=i