Original

तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु ।भारद्वाजो महाराज जयद्रथमथाब्रवीत् ॥ ११ ॥

Segmented

तेषु अनीकेषु सर्वेषु स्थितेषु आहव-नन्दिन् भारद्वाजो महा-राज जयद्रथम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
स्थितेषु स्था pos=va,g=n,c=7,n=p,f=part
आहव आहव pos=n,comp=y
नन्दिन् नन्दिन् pos=a,g=n,c=7,n=p
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan