Original

ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् ।इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः ॥ १० ॥

Segmented

ततः शङ्खम् उपाध्माय त्वरयन् वाजिनः स्वयम् इतस् ततस् तान् रचयन् द्रोणः चरति वेगितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
उपाध्माय उपाधम् pos=vi
त्वरयन् त्वरय् pos=va,g=m,c=1,n=s,f=part
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
स्वयम् स्वयम् pos=i
इतस् इतस् pos=i
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
रचयन् रचय् pos=va,g=m,c=1,n=s,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
वेगितः वेगित pos=a,g=m,c=1,n=s