Original

त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् ।दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ॥ ९ ॥

Segmented

त्वम् तु प्राज्ञतमो लोके हित्वा धर्मम् सनातनम् दुर्योधनस्य कर्णस्य शकुनेः च अन्वगाः मतम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
प्राज्ञतमो प्राज्ञतम pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
हित्वा हा pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
pos=i
अन्वगाः अनुगा pos=v,p=2,n=s,l=lun
मतम् मत pos=n,g=n,c=2,n=s