Original

स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे ।वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ॥ ८ ॥

Segmented

स कृत्वा पितृ-कर्म त्वम् पुत्रम् संस्थाप्य सत्-पथे वर्तेथा यदि धर्मेण न त्वाम् व्यसनम् आव्रजेत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
पितृ पितृ pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
संस्थाप्य संस्थापय् pos=vi
सत् सत् pos=a,comp=y
पथे पथ pos=n,g=m,c=7,n=s
वर्तेथा वृत् pos=v,p=2,n=s,l=vidhilin
यदि यदि pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
आव्रजेत् आव्रज् pos=v,p=3,n=s,l=vidhilin