Original

तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः ।पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः ॥ ७ ॥

Segmented

तत् ते बुद्धि-व्यभीचारम् उपलप्स्यन्ति पाण्डवाः पाञ्चाला वृष्णयः सर्वे ये च अन्ये ऽपि महाजनाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
बुद्धि बुद्धि pos=n,comp=y
व्यभीचारम् व्यभीचार pos=n,g=m,c=2,n=s
उपलप्स्यन्ति उपलभ् pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
महाजनाः महाजन pos=n,g=m,c=1,n=p