Original

दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि ।कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् ॥ ६ ॥

Segmented

दुर्योधनम् च अविधेयम् बध्नीत इति पुरा यदि कुरून् अचोदयिष्यस् त्वम् न त्वाम् व्यसनम् आव्रजेत्

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
अविधेयम् अविधेय pos=a,g=m,c=2,n=s
बध्नीत बन्ध् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
पुरा पुरा pos=i
यदि यदि pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
अचोदयिष्यस् चोदय् pos=v,p=2,n=s,l=lrn
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
आव्रजेत् आव्रज् pos=v,p=3,n=s,l=vidhilin