Original

युद्धकाले पुनः प्राप्ते तदैव भवता यदि ।निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् ॥ ५ ॥

Segmented

युद्ध-काले पुनः प्राप्ते तदा एव भवता यदि निवर्तिताः स्युः संरब्धा न त्वाम् व्यसनम् आव्रजेत्

Analysis

Word Lemma Parse
युद्ध युद्ध pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i
एव एव pos=i
भवता भवत् pos=a,g=m,c=3,n=s
यदि यदि pos=i
निवर्तिताः निवर्तय् pos=va,g=m,c=1,n=p,f=part
स्युः अस् pos=v,p=3,n=p,l=vidhilin
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
आव्रजेत् आव्रज् pos=v,p=3,n=s,l=vidhilin