Original

यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् ।निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ॥ ४ ॥

Segmented

यदि हि त्वम् पुरा द्यूतात् कुन्ती-पुत्रम् युधिष्ठिरम् निवर्तयेथाः पुत्रान् च न त्वाम् व्यसनम् आव्रजेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरा पुरा pos=i
द्यूतात् द्यूत pos=n,g=n,c=5,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
निवर्तयेथाः निवर्तय् pos=v,p=2,n=s,l=vidhilin
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
आव्रजेत् आव्रज् pos=v,p=3,n=s,l=vidhilin