Original

यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम् ।कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः ॥ २३ ॥

Segmented

यथा तु पुरुष-व्याघ्रैः युद्धम् परम-संकटम् कुरूणाम् पाण्डवैः सार्धम् तत् सर्वम् शृणु तत्त्वतः

Analysis

Word Lemma Parse
यथा यथा pos=i
तु तु pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
संकटम् संकट pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s