Original

को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः ।अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ॥ २१ ॥

Segmented

को हि तान् विषहेद् योद्धुम् मर्त्य-धर्मा धनुर्धरः अन्यत्र कौरवेयेभ्यो ये वा तेषाम् पद-अनुगाः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
विषहेद् विषह् pos=v,p=3,n=s,l=vidhilin
योद्धुम् युध् pos=vi
मर्त्य मर्त्य pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
अन्यत्र अन्यत्र pos=i
कौरवेयेभ्यो कौरवेय pos=n,g=m,c=5,n=p
ये यद् pos=n,g=m,c=1,n=p
वा वा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
पद पद pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p