Original

येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः ।येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः ॥ २० ॥

Segmented

येषाम् योद्धा गुडाकेशो येषाम् मन्त्री जनार्दनः येषाम् च सात्यकिः गोप्ता येषाम् गोप्ता वृकोदरः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
योद्धा योद्धृ pos=n,g=m,c=1,n=s
गुडाकेशो गुडाकेश pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s