Original

यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ ।रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः ॥ १९ ॥

Segmented

याम् तु कृष्ण-अर्जुनौ सेनाम् याम् सात्यकि-वृकोदरौ रक्षेरन् को नु ताम् युध्येत् चमूम् अन्यत्र कौरवैः

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
तु तु pos=i
कृष्ण कृष्ण pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
सेनाम् सेना pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
सात्यकि सात्यकि pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=1,n=d
रक्षेरन् रक्ष् pos=v,p=3,n=p,l=vidhilin
को pos=n,g=m,c=1,n=s
नु नु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
युध्येत् युध् pos=v,p=3,n=s,l=vidhilin
चमूम् चमू pos=n,g=f,c=2,n=s
अन्यत्र अन्यत्र pos=i
कौरवैः कौरव pos=n,g=m,c=3,n=p