Original

यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप ।बहुधा व्याहरन्दोषान्न तदद्योपपद्यते ॥ १७ ॥

Segmented

यत् पुनः युद्ध-काले त्वम् पुत्रान् गर्हयसे नृप बहुधा व्याहरन् दोषान् न तद् अद्य उपपद्यते

Analysis

Word Lemma Parse
यत् यत् pos=i
पुनः पुनर् pos=i
युद्ध युद्ध pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
गर्हयसे गर्हय् pos=v,p=2,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
बहुधा बहुधा pos=i
व्याहरन् व्याहृ pos=va,g=m,c=1,n=s,f=part
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat