Original

तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् ।यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना ॥ १६ ॥

Segmented

तेषाम् तत् तादृशम् कर्म त्वाम् आसाद्य सु निष्फलम् यत् पित्र्याद् भ्रंशिता राज्यात् त्वया इह आमिष-गृद्धिना

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
तादृशम् तादृश pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आसाद्य आसादय् pos=vi
सु सु pos=i
निष्फलम् निष्फल pos=a,g=n,c=1,n=s
यत् यत् pos=i
पित्र्याद् पित्र्य pos=a,g=n,c=5,n=s
भ्रंशिता भ्रंशय् pos=va,g=m,c=1,n=p,f=part
राज्यात् राज्य pos=n,g=n,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इह इह pos=i
आमिष आमिष pos=n,comp=y
गृद्धिना गृद्धिन् pos=a,g=m,c=3,n=s