Original

पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा ।ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः ॥ १५ ॥

Segmented

पाण्डुना आवर्जितम् राज्यम् कौरवाणाम् यशः तथा ततस् च अभ्यधिकम् भूयः पाण्डवैः धर्म-चारिन्

Analysis

Word Lemma Parse
पाण्डुना पाण्डु pos=n,g=m,c=3,n=s
आवर्जितम् आवर्जय् pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
यशः यशस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
ततस् ततस् pos=i
pos=i
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=1,n=s
भूयः भूयस् pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
चारिन् चारिन् pos=a,g=m,c=3,n=p