Original

पितृपैतामहं राज्यमपवृत्तं तदानघ ।अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः ॥ १४ ॥

Segmented

पितृपैतामहम् राज्यम् अपवृत्तम् तदा अनघ अथ पार्थैः जिताम् कृत्स्नाम् पृथिवीम् प्रत्यपद्यथाः

Analysis

Word Lemma Parse
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
अपवृत्तम् अपवृत् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
अथ अथ pos=i
पार्थैः पार्थ pos=n,g=m,c=3,n=p
जिताम् जि pos=va,g=f,c=2,n=s,f=part
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
प्रत्यपद्यथाः प्रतिपद् pos=v,p=2,n=s,l=lan