Original

परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे ।तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् ॥ १३ ॥

Segmented

परुषानि वच् च यथा पार्थान् उपेक्षसे तस्य अनुबन्धः प्राप्तः त्वा पुत्राणाम् राज्य-कामुकम्

Analysis

Word Lemma Parse
परुषानि परुष pos=n,g=n,c=2,n=p
वच् वच् pos=va,g=m,c=2,n=p,f=part
pos=i
यथा यथा pos=i
पार्थान् पार्थ pos=n,g=m,c=2,n=p
उपेक्षसे उपेक्ष् pos=v,p=2,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
अनुबन्धः अनुबन्ध pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
राज्य राज्य pos=n,comp=y
कामुकम् कामुक pos=a,g=m,c=2,n=s