Original

व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम् ।तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते ॥ १२ ॥

Segmented

व्यजानत यदा तु त्वाम् राज-धर्मतः अधस् च्युतम् तदा प्रभृति कृष्णः त्वा न तथा बहु मन्यते

Analysis

Word Lemma Parse
व्यजानत विज्ञा pos=v,p=3,n=s,l=lan
यदा यदा pos=i
तु तु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
राज राजन् pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
अधस् अधस् pos=i
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
प्रभृति प्रभृति pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
pos=i
तथा तथा pos=i
बहु बहु pos=a,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat