Original

न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा ।न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप ॥ ११ ॥

Segmented

न तथा मन्यते कृष्णो राजानम् पाण्डवम् पुरा न भीष्मम् न एव च द्रोणम् यथा त्वाम् मन्यते नृप

Analysis

Word Lemma Parse
pos=i
तथा तथा pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
यथा यथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s