Original

तत्ते विलपितं सर्वं मया राजन्निशामितम् ।अर्थे निविशमानस्य विषमिश्रं यथा मधु ॥ १० ॥

Segmented

तत् ते विलपितम् सर्वम् मया राजन् निशामितम् अर्थे निविशमानस्य विष-मिश्रम् यथा मधु

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विलपितम् विलप् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निशामितम् निशामय् pos=va,g=n,c=1,n=s,f=part
अर्थे अर्थ pos=n,g=m,c=7,n=s
निविशमानस्य निविश् pos=va,g=m,c=6,n=s,f=part
विष विष pos=n,comp=y
मिश्रम् मिश्र pos=a,g=n,c=1,n=s
यथा यथा pos=i
मधु मधु pos=n,g=n,c=1,n=s