Original

शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः ।दीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥ ८ ॥

Segmented

शब्देन नादिता अभीक्ष्णम् अभवद् यत्र मे श्रुतिः दीनानाम् अद्य तम् शब्दम् न शृणोमि समीरितम्

Analysis

Word Lemma Parse
शब्देन शब्द pos=n,g=m,c=3,n=s
नादिता नादय् pos=va,g=f,c=1,n=s,f=part
अभीक्ष्णम् अभीक्ष्णम् pos=i
अभवद् भू pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
दीनानाम् दीन pos=a,g=m,c=6,n=p
अद्य अद्य pos=i
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
शृणोमि श्रु pos=v,p=1,n=s,l=lat
समीरितम् समीरय् pos=va,g=m,c=2,n=s,f=part