Original

स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम ।सूतमागधसंघानां नर्तकानां च सर्वशः ॥ ७ ॥

Segmented

स्तुवताम् न अद्य श्रूयन्ते पुत्राणाम् शिबिरे मम सूत-मागध-संघानाम् नर्तकानाम् च सर्वशः

Analysis

Word Lemma Parse
स्तुवताम् स्तु pos=va,g=m,c=6,n=p,f=part
pos=i
अद्य अद्य pos=i
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
शिबिरे शिबिर pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
नर्तकानाम् नर्तक pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i