Original

बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः ।न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने ॥ ६ ॥

Segmented

बभूवुः ये मनः-गृहीतव्याः शब्दाः श्रुति-सुख-आवहाः न श्रूयन्ते ऽद्य ते सर्वे सैन्धवस्य निवेशने

Analysis

Word Lemma Parse
बभूवुः भू pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
मनः मनस् pos=n,comp=y
गृहीतव्याः ग्रह् pos=va,g=m,c=1,n=p,f=krtya
शब्दाः शब्द pos=n,g=m,c=1,n=p
श्रुति श्रुति pos=n,comp=y
सुख सुख pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p
pos=i
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
ऽद्य अद्य pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s