Original

राज्यकामस्य मूढस्य रागोपहतचेतसः ।दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व संजय ॥ ५१ ॥

Segmented

राज्य-कामस्य मूढस्य राग-उपहत-चेतसः दुर्नीतम् वा सुनीतम् वा तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
राज्य राज्य pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
मूढस्य मुह् pos=va,g=m,c=6,n=s,f=part
राग राग pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=6,n=s
दुर्नीतम् दुर्नीत pos=n,g=n,c=1,n=s
वा वा pos=i
सुनीतम् सुनीत pos=n,g=n,c=1,n=s
वा वा pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s