Original

किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् ।दुःशासनः सौबलश्च तेषामेवं गते अपि ।सर्वेषां समवेतानां पुत्राणां मम संजय ॥ ४९ ॥

Segmented

किम् नु दुर्योधनः कृत्यम् कर्णः कृत्यम् किम् अब्रवीत् दुःशासनः सौबलः च तेषाम् एवम् गते अपि सर्वेषाम् समवेतानाम् पुत्राणाम् मम संजय

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
अपि अपि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
समवेतानाम् समवे pos=va,g=m,c=6,n=p,f=part
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s