Original

आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि संजय ।यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् ।अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥ ४७ ॥

Segmented

आचक्ष्व तत् हि नः सर्वम् कुशलो हि असि संजय यद् उपायात् तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् अभिमन्यौ हते तात कथम् आसीत् मनः हि वः

Analysis

Word Lemma Parse
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
हि हि pos=i
नः मद् pos=n,g=,c=2,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
उपायात् उपाय pos=n,g=m,c=5,n=s
तु तु pos=i
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
अभिमन्यौ अभिमन्यु pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मनः मनस् pos=n,g=n,c=1,n=s
हि हि pos=i
वः त्वद् pos=n,g=,c=6,n=p