Original

हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् ।अग्निर्दहेत्तथा सेनां मामिकां स धनंजयः ॥ ४६ ॥

Segmented

हिम-अत्यये यथा कक्षम् शुष्कम् वात-ईरितः महान् अग्निः दहेत् तथा सेनाम् मामिकाम् स धनंजयः

Analysis

Word Lemma Parse
हिम हिम pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
यथा यथा pos=i
कक्षम् कक्ष pos=n,g=m,c=2,n=s
शुष्कम् शुष्क pos=a,g=m,c=2,n=s
वात वात pos=n,comp=y
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
मामिकाम् मामक pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s