Original

तेषां मम विलापानां न हि दुर्योधनः स्मरेत् ।हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे ॥ ४४ ॥

Segmented

तेषाम् मम विलापानाम् न हि दुर्योधनः स्मरेत् हतौ हि पुरुष-व्याघ्रौ भीष्म-द्रोणौ त्वम् आत्थ मे

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
विलापानाम् विलाप pos=n,g=m,c=6,n=p
pos=i
हि हि pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
स्मरेत् स्मृ pos=v,p=3,n=s,l=vidhilin
हतौ हन् pos=va,g=m,c=2,n=d,f=part
हि हि pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=2,n=d
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s