Original

येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः ।संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ॥ ४३ ॥

Segmented

येषाम् अभीशु-हस्तः स्याद् विष्वक्सेनो रथे स्थितः संनद्धः च अर्जुनः योद्धा तेषाम् न अस्ति पराजयः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
अभीशु अभीशु pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विष्वक्सेनो विष्वक्सेन pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
संनद्धः संनह् pos=va,g=m,c=1,n=s,f=part
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
योद्धा योद्धृ pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पराजयः पराजय pos=n,g=m,c=1,n=s